Declension table of ?agrādvanā

Deva

FeminineSingularDualPlural
Nominativeagrādvanā agrādvane agrādvanāḥ
Vocativeagrādvane agrādvane agrādvanāḥ
Accusativeagrādvanām agrādvane agrādvanāḥ
Instrumentalagrādvanayā agrādvanābhyām agrādvanābhiḥ
Dativeagrādvanāyai agrādvanābhyām agrādvanābhyaḥ
Ablativeagrādvanāyāḥ agrādvanābhyām agrādvanābhyaḥ
Genitiveagrādvanāyāḥ agrādvanayoḥ agrādvanānām
Locativeagrādvanāyām agrādvanayoḥ agrādvanāsu

Adverb -agrādvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria