Declension table of ?agrādvan

Deva

MasculineSingularDualPlural
Nominativeagrādvā agrādvānau agrādvānaḥ
Vocativeagrādvan agrādvānau agrādvānaḥ
Accusativeagrādvānam agrādvānau agrādvanaḥ
Instrumentalagrādvanā agrādvabhyām agrādvabhiḥ
Dativeagrādvane agrādvabhyām agrādvabhyaḥ
Ablativeagrādvanaḥ agrādvabhyām agrādvabhyaḥ
Genitiveagrādvanaḥ agrādvanoḥ agrādvanām
Locativeagrādvani agrādvanoḥ agrādvasu

Compound agrādva -

Adverb -agrādvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria