Declension table of ?agraṇīti

Deva

FeminineSingularDualPlural
Nominativeagraṇītiḥ agraṇītī agraṇītayaḥ
Vocativeagraṇīte agraṇītī agraṇītayaḥ
Accusativeagraṇītim agraṇītī agraṇītīḥ
Instrumentalagraṇītyā agraṇītibhyām agraṇītibhiḥ
Dativeagraṇītyai agraṇītaye agraṇītibhyām agraṇītibhyaḥ
Ablativeagraṇītyāḥ agraṇīteḥ agraṇītibhyām agraṇītibhyaḥ
Genitiveagraṇītyāḥ agraṇīteḥ agraṇītyoḥ agraṇītīnām
Locativeagraṇītyām agraṇītau agraṇītyoḥ agraṇītiṣu

Compound agraṇīti -

Adverb -agraṇīti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria