Declension table of ?agorudha

Deva

NeuterSingularDualPlural
Nominativeagorudham agorudhe agorudhāni
Vocativeagorudha agorudhe agorudhāni
Accusativeagorudham agorudhe agorudhāni
Instrumentalagorudhena agorudhābhyām agorudhaiḥ
Dativeagorudhāya agorudhābhyām agorudhebhyaḥ
Ablativeagorudhāt agorudhābhyām agorudhebhyaḥ
Genitiveagorudhasya agorudhayoḥ agorudhānām
Locativeagorudhe agorudhayoḥ agorudheṣu

Compound agorudha -

Adverb -agorudham -agorudhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria