Declension table of ?agnyabhāva

Deva

MasculineSingularDualPlural
Nominativeagnyabhāvaḥ agnyabhāvau agnyabhāvāḥ
Vocativeagnyabhāva agnyabhāvau agnyabhāvāḥ
Accusativeagnyabhāvam agnyabhāvau agnyabhāvān
Instrumentalagnyabhāvena agnyabhāvābhyām agnyabhāvaiḥ agnyabhāvebhiḥ
Dativeagnyabhāvāya agnyabhāvābhyām agnyabhāvebhyaḥ
Ablativeagnyabhāvāt agnyabhāvābhyām agnyabhāvebhyaḥ
Genitiveagnyabhāvasya agnyabhāvayoḥ agnyabhāvānām
Locativeagnyabhāve agnyabhāvayoḥ agnyabhāveṣu

Compound agnyabhāva -

Adverb -agnyabhāvam -agnyabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria