Declension table of ?agnyātmaka

Deva

MasculineSingularDualPlural
Nominativeagnyātmakaḥ agnyātmakau agnyātmakāḥ
Vocativeagnyātmaka agnyātmakau agnyātmakāḥ
Accusativeagnyātmakam agnyātmakau agnyātmakān
Instrumentalagnyātmakena agnyātmakābhyām agnyātmakaiḥ agnyātmakebhiḥ
Dativeagnyātmakāya agnyātmakābhyām agnyātmakebhyaḥ
Ablativeagnyātmakāt agnyātmakābhyām agnyātmakebhyaḥ
Genitiveagnyātmakasya agnyātmakayoḥ agnyātmakānām
Locativeagnyātmake agnyātmakayoḥ agnyātmakeṣu

Compound agnyātmaka -

Adverb -agnyātmakam -agnyātmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria