Declension table of ?agnyāhita

Deva

MasculineSingularDualPlural
Nominativeagnyāhitaḥ agnyāhitau agnyāhitāḥ
Vocativeagnyāhita agnyāhitau agnyāhitāḥ
Accusativeagnyāhitam agnyāhitau agnyāhitān
Instrumentalagnyāhitena agnyāhitābhyām agnyāhitaiḥ agnyāhitebhiḥ
Dativeagnyāhitāya agnyāhitābhyām agnyāhitebhyaḥ
Ablativeagnyāhitāt agnyāhitābhyām agnyāhitebhyaḥ
Genitiveagnyāhitasya agnyāhitayoḥ agnyāhitānām
Locativeagnyāhite agnyāhitayoḥ agnyāhiteṣu

Compound agnyāhita -

Adverb -agnyāhitam -agnyāhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria