Declension table of ?agnyādhānarūpa

Deva

NeuterSingularDualPlural
Nominativeagnyādhānarūpam agnyādhānarūpe agnyādhānarūpāṇi
Vocativeagnyādhānarūpa agnyādhānarūpe agnyādhānarūpāṇi
Accusativeagnyādhānarūpam agnyādhānarūpe agnyādhānarūpāṇi
Instrumentalagnyādhānarūpeṇa agnyādhānarūpābhyām agnyādhānarūpaiḥ
Dativeagnyādhānarūpāya agnyādhānarūpābhyām agnyādhānarūpebhyaḥ
Ablativeagnyādhānarūpāt agnyādhānarūpābhyām agnyādhānarūpebhyaḥ
Genitiveagnyādhānarūpasya agnyādhānarūpayoḥ agnyādhānarūpāṇām
Locativeagnyādhānarūpe agnyādhānarūpayoḥ agnyādhānarūpeṣu

Compound agnyādhānarūpa -

Adverb -agnyādhānarūpam -agnyādhānarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria