Declension table of ?agnyādhānahavis

Deva

NeuterSingularDualPlural
Nominativeagnyādhānahaviḥ agnyādhānahaviṣī agnyādhānahavīṃṣi
Vocativeagnyādhānahaviḥ agnyādhānahaviṣī agnyādhānahavīṃṣi
Accusativeagnyādhānahaviḥ agnyādhānahaviṣī agnyādhānahavīṃṣi
Instrumentalagnyādhānahaviṣā agnyādhānahavirbhyām agnyādhānahavirbhiḥ
Dativeagnyādhānahaviṣe agnyādhānahavirbhyām agnyādhānahavirbhyaḥ
Ablativeagnyādhānahaviṣaḥ agnyādhānahavirbhyām agnyādhānahavirbhyaḥ
Genitiveagnyādhānahaviṣaḥ agnyādhānahaviṣoḥ agnyādhānahaviṣām
Locativeagnyādhānahaviṣi agnyādhānahaviṣoḥ agnyādhānahaviḥṣu

Compound agnyādhānahavis -

Adverb -agnyādhānahavis

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria