Declension table of ?agniśuśrūṣā

Deva

FeminineSingularDualPlural
Nominativeagniśuśrūṣā agniśuśrūṣe agniśuśrūṣāḥ
Vocativeagniśuśrūṣe agniśuśrūṣe agniśuśrūṣāḥ
Accusativeagniśuśrūṣām agniśuśrūṣe agniśuśrūṣāḥ
Instrumentalagniśuśrūṣayā agniśuśrūṣābhyām agniśuśrūṣābhiḥ
Dativeagniśuśrūṣāyai agniśuśrūṣābhyām agniśuśrūṣābhyaḥ
Ablativeagniśuśrūṣāyāḥ agniśuśrūṣābhyām agniśuśrūṣābhyaḥ
Genitiveagniśuśrūṣāyāḥ agniśuśrūṣayoḥ agniśuśrūṣāṇām
Locativeagniśuśrūṣāyām agniśuśrūṣayoḥ agniśuśrūṣāsu

Adverb -agniśuśrūṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria