Declension table of ?agniśrī

Deva

NeuterSingularDualPlural
Nominativeagniśri agniśriṇī agniśrīṇi
Vocativeagniśri agniśriṇī agniśrīṇi
Accusativeagniśri agniśriṇī agniśrīṇi
Instrumentalagniśriṇā agniśribhyām agniśribhiḥ
Dativeagniśriṇe agniśribhyām agniśribhyaḥ
Ablativeagniśriṇaḥ agniśribhyām agniśribhyaḥ
Genitiveagniśriṇaḥ agniśriṇoḥ agniśrīṇām
Locativeagniśriṇi agniśriṇoḥ agniśriṣu

Compound agniśri -

Adverb -agniśri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria