Declension table of ?agniśarman

Deva

MasculineSingularDualPlural
Nominativeagniśarmā agniśarmāṇau agniśarmāṇaḥ
Vocativeagniśarman agniśarmāṇau agniśarmāṇaḥ
Accusativeagniśarmāṇam agniśarmāṇau agniśarmaṇaḥ
Instrumentalagniśarmaṇā agniśarmabhyām agniśarmabhiḥ
Dativeagniśarmaṇe agniśarmabhyām agniśarmabhyaḥ
Ablativeagniśarmaṇaḥ agniśarmabhyām agniśarmabhyaḥ
Genitiveagniśarmaṇaḥ agniśarmaṇoḥ agniśarmaṇām
Locativeagniśarmaṇi agniśarmaṇoḥ agniśarmasu

Compound agniśarma -

Adverb -agniśarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria