Declension table of agniśakaṭī

Deva

FeminineSingularDualPlural
Nominativeagniśakaṭī agniśakaṭyau agniśakaṭyaḥ
Vocativeagniśakaṭi agniśakaṭyau agniśakaṭyaḥ
Accusativeagniśakaṭīm agniśakaṭyau agniśakaṭīḥ
Instrumentalagniśakaṭyā agniśakaṭībhyām agniśakaṭībhiḥ
Dativeagniśakaṭyai agniśakaṭībhyām agniśakaṭībhyaḥ
Ablativeagniśakaṭyāḥ agniśakaṭībhyām agniśakaṭībhyaḥ
Genitiveagniśakaṭyāḥ agniśakaṭyoḥ agniśakaṭīnām
Locativeagniśakaṭyām agniśakaṭyoḥ agniśakaṭīṣu

Compound agniśakaṭi - agniśakaṭī -

Adverb -agniśakaṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria