Declension table of ?agniśāla

Deva

NeuterSingularDualPlural
Nominativeagniśālam agniśāle agniśālāni
Vocativeagniśāla agniśāle agniśālāni
Accusativeagniśālam agniśāle agniśālāni
Instrumentalagniśālena agniśālābhyām agniśālaiḥ
Dativeagniśālāya agniśālābhyām agniśālebhyaḥ
Ablativeagniśālāt agniśālābhyām agniśālebhyaḥ
Genitiveagniśālasya agniśālayoḥ agniśālānām
Locativeagniśāle agniśālayoḥ agniśāleṣu

Compound agniśāla -

Adverb -agniśālam -agniśālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria