Declension table of ?agniyuta

Deva

MasculineSingularDualPlural
Nominativeagniyutaḥ agniyutau agniyutāḥ
Vocativeagniyuta agniyutau agniyutāḥ
Accusativeagniyutam agniyutau agniyutān
Instrumentalagniyutena agniyutābhyām agniyutaiḥ agniyutebhiḥ
Dativeagniyutāya agniyutābhyām agniyutebhyaḥ
Ablativeagniyutāt agniyutābhyām agniyutebhyaḥ
Genitiveagniyutasya agniyutayoḥ agniyutānām
Locativeagniyute agniyutayoḥ agniyuteṣu

Compound agniyuta -

Adverb -agniyutam -agniyutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria