Declension table of ?agniyojana

Deva

NeuterSingularDualPlural
Nominativeagniyojanam agniyojane agniyojanāni
Vocativeagniyojana agniyojane agniyojanāni
Accusativeagniyojanam agniyojane agniyojanāni
Instrumentalagniyojanena agniyojanābhyām agniyojanaiḥ
Dativeagniyojanāya agniyojanābhyām agniyojanebhyaḥ
Ablativeagniyojanāt agniyojanābhyām agniyojanebhyaḥ
Genitiveagniyojanasya agniyojanayoḥ agniyojanānām
Locativeagniyojane agniyojanayoḥ agniyojaneṣu

Compound agniyojana -

Adverb -agniyojanam -agniyojanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria