Declension table of ?agnivisarpa

Deva

MasculineSingularDualPlural
Nominativeagnivisarpaḥ agnivisarpau agnivisarpāḥ
Vocativeagnivisarpa agnivisarpau agnivisarpāḥ
Accusativeagnivisarpam agnivisarpau agnivisarpān
Instrumentalagnivisarpeṇa agnivisarpābhyām agnivisarpaiḥ agnivisarpebhiḥ
Dativeagnivisarpāya agnivisarpābhyām agnivisarpebhyaḥ
Ablativeagnivisarpāt agnivisarpābhyām agnivisarpebhyaḥ
Genitiveagnivisarpasya agnivisarpayoḥ agnivisarpāṇām
Locativeagnivisarpe agnivisarpayoḥ agnivisarpeṣu

Compound agnivisarpa -

Adverb -agnivisarpam -agnivisarpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria