Declension table of ?agniveśya

Deva

MasculineSingularDualPlural
Nominativeagniveśyaḥ agniveśyau agniveśyāḥ
Vocativeagniveśya agniveśyau agniveśyāḥ
Accusativeagniveśyam agniveśyau agniveśyān
Instrumentalagniveśyena agniveśyābhyām agniveśyaiḥ agniveśyebhiḥ
Dativeagniveśyāya agniveśyābhyām agniveśyebhyaḥ
Ablativeagniveśyāt agniveśyābhyām agniveśyebhyaḥ
Genitiveagniveśyasya agniveśyayoḥ agniveśyānām
Locativeagniveśye agniveśyayoḥ agniveśyeṣu

Compound agniveśya -

Adverb -agniveśyam -agniveśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria