Declension table of ?agniveśman

Deva

MasculineSingularDualPlural
Nominativeagniveśmā agniveśmānau agniveśmānaḥ
Vocativeagniveśman agniveśmānau agniveśmānaḥ
Accusativeagniveśmānam agniveśmānau agniveśmanaḥ
Instrumentalagniveśmanā agniveśmabhyām agniveśmabhiḥ
Dativeagniveśmane agniveśmabhyām agniveśmabhyaḥ
Ablativeagniveśmanaḥ agniveśmabhyām agniveśmabhyaḥ
Genitiveagniveśmanaḥ agniveśmanoḥ agniveśmanām
Locativeagniveśmani agniveśmanoḥ agniveśmasu

Compound agniveśma -

Adverb -agniveśmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria