Declension table of ?agnivetāla

Deva

MasculineSingularDualPlural
Nominativeagnivetālaḥ agnivetālau agnivetālāḥ
Vocativeagnivetāla agnivetālau agnivetālāḥ
Accusativeagnivetālam agnivetālau agnivetālān
Instrumentalagnivetālena agnivetālābhyām agnivetālaiḥ agnivetālebhiḥ
Dativeagnivetālāya agnivetālābhyām agnivetālebhyaḥ
Ablativeagnivetālāt agnivetālābhyām agnivetālebhyaḥ
Genitiveagnivetālasya agnivetālayoḥ agnivetālānām
Locativeagnivetāle agnivetālayoḥ agnivetāleṣu

Compound agnivetāla -

Adverb -agnivetālam -agnivetālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria