Declension table of ?agnivat

Deva

NeuterSingularDualPlural
Nominativeagnivat agnivantī agnivatī agnivanti
Vocativeagnivat agnivantī agnivatī agnivanti
Accusativeagnivat agnivantī agnivatī agnivanti
Instrumentalagnivatā agnivadbhyām agnivadbhiḥ
Dativeagnivate agnivadbhyām agnivadbhyaḥ
Ablativeagnivataḥ agnivadbhyām agnivadbhyaḥ
Genitiveagnivataḥ agnivatoḥ agnivatām
Locativeagnivati agnivatoḥ agnivatsu

Adverb -agnivatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria