Declension table of ?agnivat

Deva

MasculineSingularDualPlural
Nominativeagnivān agnivantau agnivantaḥ
Vocativeagnivan agnivantau agnivantaḥ
Accusativeagnivantam agnivantau agnivataḥ
Instrumentalagnivatā agnivadbhyām agnivadbhiḥ
Dativeagnivate agnivadbhyām agnivadbhyaḥ
Ablativeagnivataḥ agnivadbhyām agnivadbhyaḥ
Genitiveagnivataḥ agnivatoḥ agnivatām
Locativeagnivati agnivatoḥ agnivatsu

Compound agnivat -

Adverb -agnivantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria