Declension table of ?agnivardhana

Deva

MasculineSingularDualPlural
Nominativeagnivardhanaḥ agnivardhanau agnivardhanāḥ
Vocativeagnivardhana agnivardhanau agnivardhanāḥ
Accusativeagnivardhanam agnivardhanau agnivardhanān
Instrumentalagnivardhanena agnivardhanābhyām agnivardhanaiḥ agnivardhanebhiḥ
Dativeagnivardhanāya agnivardhanābhyām agnivardhanebhyaḥ
Ablativeagnivardhanāt agnivardhanābhyām agnivardhanebhyaḥ
Genitiveagnivardhanasya agnivardhanayoḥ agnivardhanānām
Locativeagnivardhane agnivardhanayoḥ agnivardhaneṣu

Compound agnivardhana -

Adverb -agnivardhanam -agnivardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria