Declension table of ?agnivallabha

Deva

MasculineSingularDualPlural
Nominativeagnivallabhaḥ agnivallabhau agnivallabhāḥ
Vocativeagnivallabha agnivallabhau agnivallabhāḥ
Accusativeagnivallabham agnivallabhau agnivallabhān
Instrumentalagnivallabhena agnivallabhābhyām agnivallabhaiḥ agnivallabhebhiḥ
Dativeagnivallabhāya agnivallabhābhyām agnivallabhebhyaḥ
Ablativeagnivallabhāt agnivallabhābhyām agnivallabhebhyaḥ
Genitiveagnivallabhasya agnivallabhayoḥ agnivallabhānām
Locativeagnivallabhe agnivallabhayoḥ agnivallabheṣu

Compound agnivallabha -

Adverb -agnivallabham -agnivallabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria