Declension table of ?agnivaha

Deva

NeuterSingularDualPlural
Nominativeagnivaham agnivahe agnivahāni
Vocativeagnivaha agnivahe agnivahāni
Accusativeagnivaham agnivahe agnivahāni
Instrumentalagnivahena agnivahābhyām agnivahaiḥ
Dativeagnivahāya agnivahābhyām agnivahebhyaḥ
Ablativeagnivahāt agnivahābhyām agnivahebhyaḥ
Genitiveagnivahasya agnivahayoḥ agnivahānām
Locativeagnivahe agnivahayoḥ agnivaheṣu

Compound agnivaha -

Adverb -agnivaham -agnivahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria