Declension table of ?agnivaha

Deva

MasculineSingularDualPlural
Nominativeagnivahaḥ agnivahau agnivahāḥ
Vocativeagnivaha agnivahau agnivahāḥ
Accusativeagnivaham agnivahau agnivahān
Instrumentalagnivahena agnivahābhyām agnivahaiḥ agnivahebhiḥ
Dativeagnivahāya agnivahābhyām agnivahebhyaḥ
Ablativeagnivahāt agnivahābhyām agnivahebhyaḥ
Genitiveagnivahasya agnivahayoḥ agnivahānām
Locativeagnivahe agnivahayoḥ agnivaheṣu

Compound agnivaha -

Adverb -agnivaham -agnivahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria