Declension table of ?agnivārtta

Deva

MasculineSingularDualPlural
Nominativeagnivārttaḥ agnivārttau agnivārttāḥ
Vocativeagnivārtta agnivārttau agnivārttāḥ
Accusativeagnivārttam agnivārttau agnivārttān
Instrumentalagnivārttena agnivārttābhyām agnivārttaiḥ agnivārttebhiḥ
Dativeagnivārttāya agnivārttābhyām agnivārttebhyaḥ
Ablativeagnivārttāt agnivārttābhyām agnivārttebhyaḥ
Genitiveagnivārttasya agnivārttayoḥ agnivārttānām
Locativeagnivārtte agnivārttayoḥ agnivārtteṣu

Compound agnivārtta -

Adverb -agnivārttam -agnivārttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria