Declension table of ?agnivāha

Deva

MasculineSingularDualPlural
Nominativeagnivāhaḥ agnivāhau agnivāhāḥ
Vocativeagnivāha agnivāhau agnivāhāḥ
Accusativeagnivāham agnivāhau agnivāhān
Instrumentalagnivāhena agnivāhābhyām agnivāhaiḥ agnivāhebhiḥ
Dativeagnivāhāya agnivāhābhyām agnivāhebhyaḥ
Ablativeagnivāhāt agnivāhābhyām agnivāhebhyaḥ
Genitiveagnivāhasya agnivāhayoḥ agnivāhānām
Locativeagnivāhe agnivāhayoḥ agnivāheṣu

Compound agnivāha -

Adverb -agnivāham -agnivāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria