Declension table of ?agnivādin

Deva

MasculineSingularDualPlural
Nominativeagnivādī agnivādinau agnivādinaḥ
Vocativeagnivādin agnivādinau agnivādinaḥ
Accusativeagnivādinam agnivādinau agnivādinaḥ
Instrumentalagnivādinā agnivādibhyām agnivādibhiḥ
Dativeagnivādine agnivādibhyām agnivādibhyaḥ
Ablativeagnivādinaḥ agnivādibhyām agnivādibhyaḥ
Genitiveagnivādinaḥ agnivādinoḥ agnivādinām
Locativeagnivādini agnivādinoḥ agnivādiṣu

Compound agnivādi -

Adverb -agnivādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria