Declension table of ?agnivāṇa

Deva

MasculineSingularDualPlural
Nominativeagnivāṇaḥ agnivāṇau agnivāṇāḥ
Vocativeagnivāṇa agnivāṇau agnivāṇāḥ
Accusativeagnivāṇam agnivāṇau agnivāṇān
Instrumentalagnivāṇena agnivāṇābhyām agnivāṇaiḥ agnivāṇebhiḥ
Dativeagnivāṇāya agnivāṇābhyām agnivāṇebhyaḥ
Ablativeagnivāṇāt agnivāṇābhyām agnivāṇebhyaḥ
Genitiveagnivāṇasya agnivāṇayoḥ agnivāṇānām
Locativeagnivāṇe agnivāṇayoḥ agnivāṇeṣu

Compound agnivāṇa -

Adverb -agnivāṇam -agnivāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria