Declension table of ?agnivṛddhi

Deva

FeminineSingularDualPlural
Nominativeagnivṛddhiḥ agnivṛddhī agnivṛddhayaḥ
Vocativeagnivṛddhe agnivṛddhī agnivṛddhayaḥ
Accusativeagnivṛddhim agnivṛddhī agnivṛddhīḥ
Instrumentalagnivṛddhyā agnivṛddhibhyām agnivṛddhibhiḥ
Dativeagnivṛddhyai agnivṛddhaye agnivṛddhibhyām agnivṛddhibhyaḥ
Ablativeagnivṛddhyāḥ agnivṛddheḥ agnivṛddhibhyām agnivṛddhibhyaḥ
Genitiveagnivṛddhyāḥ agnivṛddheḥ agnivṛddhyoḥ agnivṛddhīnām
Locativeagnivṛddhyām agnivṛddhau agnivṛddhyoḥ agnivṛddhiṣu

Compound agnivṛddhi -

Adverb -agnivṛddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria