Declension table of ?agnituṇḍa

Deva

MasculineSingularDualPlural
Nominativeagnituṇḍaḥ agnituṇḍau agnituṇḍāḥ
Vocativeagnituṇḍa agnituṇḍau agnituṇḍāḥ
Accusativeagnituṇḍam agnituṇḍau agnituṇḍān
Instrumentalagnituṇḍena agnituṇḍābhyām agnituṇḍaiḥ agnituṇḍebhiḥ
Dativeagnituṇḍāya agnituṇḍābhyām agnituṇḍebhyaḥ
Ablativeagnituṇḍāt agnituṇḍābhyām agnituṇḍebhyaḥ
Genitiveagnituṇḍasya agnituṇḍayoḥ agnituṇḍānām
Locativeagnituṇḍe agnituṇḍayoḥ agnituṇḍeṣu

Compound agnituṇḍa -

Adverb -agnituṇḍam -agnituṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria