Declension table of ?agnitaptā

Deva

FeminineSingularDualPlural
Nominativeagnitaptā agnitapte agnitaptāḥ
Vocativeagnitapte agnitapte agnitaptāḥ
Accusativeagnitaptām agnitapte agnitaptāḥ
Instrumentalagnitaptayā agnitaptābhyām agnitaptābhiḥ
Dativeagnitaptāyai agnitaptābhyām agnitaptābhyaḥ
Ablativeagnitaptāyāḥ agnitaptābhyām agnitaptābhyaḥ
Genitiveagnitaptāyāḥ agnitaptayoḥ agnitaptānām
Locativeagnitaptāyām agnitaptayoḥ agnitaptāsu

Adverb -agnitaptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria