Declension table of ?agnitapta

Deva

NeuterSingularDualPlural
Nominativeagnitaptam agnitapte agnitaptāni
Vocativeagnitapta agnitapte agnitaptāni
Accusativeagnitaptam agnitapte agnitaptāni
Instrumentalagnitaptena agnitaptābhyām agnitaptaiḥ
Dativeagnitaptāya agnitaptābhyām agnitaptebhyaḥ
Ablativeagnitaptāt agnitaptābhyām agnitaptebhyaḥ
Genitiveagnitaptasya agnitaptayoḥ agnitaptānām
Locativeagnitapte agnitaptayoḥ agnitapteṣu

Compound agnitapta -

Adverb -agnitaptam -agnitaptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria