Declension table of ?agnitapta

Deva

MasculineSingularDualPlural
Nominativeagnitaptaḥ agnitaptau agnitaptāḥ
Vocativeagnitapta agnitaptau agnitaptāḥ
Accusativeagnitaptam agnitaptau agnitaptān
Instrumentalagnitaptena agnitaptābhyām agnitaptaiḥ agnitaptebhiḥ
Dativeagnitaptāya agnitaptābhyām agnitaptebhyaḥ
Ablativeagnitaptāt agnitaptābhyām agnitaptebhyaḥ
Genitiveagnitaptasya agnitaptayoḥ agnitaptānām
Locativeagnitapte agnitaptayoḥ agnitapteṣu

Compound agnitapta -

Adverb -agnitaptam -agnitaptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria