Declension table of ?agnitapasā

Deva

FeminineSingularDualPlural
Nominativeagnitapasā agnitapase agnitapasāḥ
Vocativeagnitapase agnitapase agnitapasāḥ
Accusativeagnitapasām agnitapase agnitapasāḥ
Instrumentalagnitapasayā agnitapasābhyām agnitapasābhiḥ
Dativeagnitapasāyai agnitapasābhyām agnitapasābhyaḥ
Ablativeagnitapasāyāḥ agnitapasābhyām agnitapasābhyaḥ
Genitiveagnitapasāyāḥ agnitapasayoḥ agnitapasānām
Locativeagnitapasāyām agnitapasayoḥ agnitapasāsu

Adverb -agnitapasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria