Declension table of ?agnitap

Deva

NeuterSingularDualPlural
Nominativeagnitap agnitapī agnitampi
Vocativeagnitap agnitapī agnitampi
Accusativeagnitap agnitapī agnitampi
Instrumentalagnitapā agnitabbhyām agnitabbhiḥ
Dativeagnitape agnitabbhyām agnitabbhyaḥ
Ablativeagnitapaḥ agnitabbhyām agnitabbhyaḥ
Genitiveagnitapaḥ agnitapoḥ agnitapām
Locativeagnitapi agnitapoḥ agnitapsu

Compound agnitap -

Adverb -agnitap

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria