Declension table of ?agnitanu

Deva

FeminineSingularDualPlural
Nominativeagnitanuḥ agnitanū agnitanavaḥ
Vocativeagnitano agnitanū agnitanavaḥ
Accusativeagnitanum agnitanū agnitanūḥ
Instrumentalagnitanvā agnitanubhyām agnitanubhiḥ
Dativeagnitanvai agnitanave agnitanubhyām agnitanubhyaḥ
Ablativeagnitanvāḥ agnitanoḥ agnitanubhyām agnitanubhyaḥ
Genitiveagnitanvāḥ agnitanoḥ agnitanvoḥ agnitanūnām
Locativeagnitanvām agnitanau agnitanvoḥ agnitanuṣu

Compound agnitanu -

Adverb -agnitanu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria