Declension table of ?agnistambhana

Deva

NeuterSingularDualPlural
Nominativeagnistambhanam agnistambhane agnistambhanāni
Vocativeagnistambhana agnistambhane agnistambhanāni
Accusativeagnistambhanam agnistambhane agnistambhanāni
Instrumentalagnistambhanena agnistambhanābhyām agnistambhanaiḥ
Dativeagnistambhanāya agnistambhanābhyām agnistambhanebhyaḥ
Ablativeagnistambhanāt agnistambhanābhyām agnistambhanebhyaḥ
Genitiveagnistambhanasya agnistambhanayoḥ agnistambhanānām
Locativeagnistambhane agnistambhanayoḥ agnistambhaneṣu

Compound agnistambhana -

Adverb -agnistambhanam -agnistambhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria