Declension table of ?agnisiṃha

Deva

MasculineSingularDualPlural
Nominativeagnisiṃhaḥ agnisiṃhau agnisiṃhāḥ
Vocativeagnisiṃha agnisiṃhau agnisiṃhāḥ
Accusativeagnisiṃham agnisiṃhau agnisiṃhān
Instrumentalagnisiṃhena agnisiṃhābhyām agnisiṃhaiḥ agnisiṃhebhiḥ
Dativeagnisiṃhāya agnisiṃhābhyām agnisiṃhebhyaḥ
Ablativeagnisiṃhāt agnisiṃhābhyām agnisiṃhebhyaḥ
Genitiveagnisiṃhasya agnisiṃhayoḥ agnisiṃhānām
Locativeagnisiṃhe agnisiṃhayoḥ agnisiṃheṣu

Compound agnisiṃha -

Adverb -agnisiṃham -agnisiṃhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria