Declension table of ?agnisambhava

Deva

NeuterSingularDualPlural
Nominativeagnisambhavam agnisambhave agnisambhavāni
Vocativeagnisambhava agnisambhave agnisambhavāni
Accusativeagnisambhavam agnisambhave agnisambhavāni
Instrumentalagnisambhavena agnisambhavābhyām agnisambhavaiḥ
Dativeagnisambhavāya agnisambhavābhyām agnisambhavebhyaḥ
Ablativeagnisambhavāt agnisambhavābhyām agnisambhavebhyaḥ
Genitiveagnisambhavasya agnisambhavayoḥ agnisambhavānām
Locativeagnisambhave agnisambhavayoḥ agnisambhaveṣu

Compound agnisambhava -

Adverb -agnisambhavam -agnisambhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria