Declension table of ?agnisambhava

Deva

MasculineSingularDualPlural
Nominativeagnisambhavaḥ agnisambhavau agnisambhavāḥ
Vocativeagnisambhava agnisambhavau agnisambhavāḥ
Accusativeagnisambhavam agnisambhavau agnisambhavān
Instrumentalagnisambhavena agnisambhavābhyām agnisambhavaiḥ agnisambhavebhiḥ
Dativeagnisambhavāya agnisambhavābhyām agnisambhavebhyaḥ
Ablativeagnisambhavāt agnisambhavābhyām agnisambhavebhyaḥ
Genitiveagnisambhavasya agnisambhavayoḥ agnisambhavānām
Locativeagnisambhave agnisambhavayoḥ agnisambhaveṣu

Compound agnisambhava -

Adverb -agnisambhavam -agnisambhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria