Declension table of ?agnisamādhāna

Deva

NeuterSingularDualPlural
Nominativeagnisamādhānam agnisamādhāne agnisamādhānāni
Vocativeagnisamādhāna agnisamādhāne agnisamādhānāni
Accusativeagnisamādhānam agnisamādhāne agnisamādhānāni
Instrumentalagnisamādhānena agnisamādhānābhyām agnisamādhānaiḥ
Dativeagnisamādhānāya agnisamādhānābhyām agnisamādhānebhyaḥ
Ablativeagnisamādhānāt agnisamādhānābhyām agnisamādhānebhyaḥ
Genitiveagnisamādhānasya agnisamādhānayoḥ agnisamādhānānām
Locativeagnisamādhāne agnisamādhānayoḥ agnisamādhāneṣu

Compound agnisamādhāna -

Adverb -agnisamādhānam -agnisamādhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria