Declension table of ?agnisāvarṇi

Deva

MasculineSingularDualPlural
Nominativeagnisāvarṇiḥ agnisāvarṇī agnisāvarṇayaḥ
Vocativeagnisāvarṇe agnisāvarṇī agnisāvarṇayaḥ
Accusativeagnisāvarṇim agnisāvarṇī agnisāvarṇīn
Instrumentalagnisāvarṇinā agnisāvarṇibhyām agnisāvarṇibhiḥ
Dativeagnisāvarṇaye agnisāvarṇibhyām agnisāvarṇibhyaḥ
Ablativeagnisāvarṇeḥ agnisāvarṇibhyām agnisāvarṇibhyaḥ
Genitiveagnisāvarṇeḥ agnisāvarṇyoḥ agnisāvarṇīnām
Locativeagnisāvarṇau agnisāvarṇyoḥ agnisāvarṇiṣu

Compound agnisāvarṇi -

Adverb -agnisāvarṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria