Declension table of ?agnisāra

Deva

NeuterSingularDualPlural
Nominativeagnisāram agnisāre agnisārāṇi
Vocativeagnisāra agnisāre agnisārāṇi
Accusativeagnisāram agnisāre agnisārāṇi
Instrumentalagnisāreṇa agnisārābhyām agnisāraiḥ
Dativeagnisārāya agnisārābhyām agnisārebhyaḥ
Ablativeagnisārāt agnisārābhyām agnisārebhyaḥ
Genitiveagnisārasya agnisārayoḥ agnisārāṇām
Locativeagnisāre agnisārayoḥ agnisāreṣu

Compound agnisāra -

Adverb -agnisāram -agnisārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria