Declension table of ?agnisākṣikamaryādā

Deva

FeminineSingularDualPlural
Nominativeagnisākṣikamaryādā agnisākṣikamaryāde agnisākṣikamaryādāḥ
Vocativeagnisākṣikamaryāde agnisākṣikamaryāde agnisākṣikamaryādāḥ
Accusativeagnisākṣikamaryādām agnisākṣikamaryāde agnisākṣikamaryādāḥ
Instrumentalagnisākṣikamaryādayā agnisākṣikamaryādābhyām agnisākṣikamaryādābhiḥ
Dativeagnisākṣikamaryādāyai agnisākṣikamaryādābhyām agnisākṣikamaryādābhyaḥ
Ablativeagnisākṣikamaryādāyāḥ agnisākṣikamaryādābhyām agnisākṣikamaryādābhyaḥ
Genitiveagnisākṣikamaryādāyāḥ agnisākṣikamaryādayoḥ agnisākṣikamaryādānām
Locativeagnisākṣikamaryādāyām agnisākṣikamaryādayoḥ agnisākṣikamaryādāsu

Adverb -agnisākṣikamaryādam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria