Declension table of ?agnisākṣikamaryāda

Deva

MasculineSingularDualPlural
Nominativeagnisākṣikamaryādaḥ agnisākṣikamaryādau agnisākṣikamaryādāḥ
Vocativeagnisākṣikamaryāda agnisākṣikamaryādau agnisākṣikamaryādāḥ
Accusativeagnisākṣikamaryādam agnisākṣikamaryādau agnisākṣikamaryādān
Instrumentalagnisākṣikamaryādena agnisākṣikamaryādābhyām agnisākṣikamaryādaiḥ agnisākṣikamaryādebhiḥ
Dativeagnisākṣikamaryādāya agnisākṣikamaryādābhyām agnisākṣikamaryādebhyaḥ
Ablativeagnisākṣikamaryādāt agnisākṣikamaryādābhyām agnisākṣikamaryādebhyaḥ
Genitiveagnisākṣikamaryādasya agnisākṣikamaryādayoḥ agnisākṣikamaryādānām
Locativeagnisākṣikamaryāde agnisākṣikamaryādayoḥ agnisākṣikamaryādeṣu

Compound agnisākṣikamaryāda -

Adverb -agnisākṣikamaryādam -agnisākṣikamaryādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria