Declension table of ?agnisākṣikā

Deva

FeminineSingularDualPlural
Nominativeagnisākṣikā agnisākṣike agnisākṣikāḥ
Vocativeagnisākṣike agnisākṣike agnisākṣikāḥ
Accusativeagnisākṣikām agnisākṣike agnisākṣikāḥ
Instrumentalagnisākṣikayā agnisākṣikābhyām agnisākṣikābhiḥ
Dativeagnisākṣikāyai agnisākṣikābhyām agnisākṣikābhyaḥ
Ablativeagnisākṣikāyāḥ agnisākṣikābhyām agnisākṣikābhyaḥ
Genitiveagnisākṣikāyāḥ agnisākṣikayoḥ agnisākṣikāṇām
Locativeagnisākṣikāyām agnisākṣikayoḥ agnisākṣikāsu

Adverb -agnisākṣikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria