Declension table of ?agnisākṣika

Deva

NeuterSingularDualPlural
Nominativeagnisākṣikam agnisākṣike agnisākṣikāṇi
Vocativeagnisākṣika agnisākṣike agnisākṣikāṇi
Accusativeagnisākṣikam agnisākṣike agnisākṣikāṇi
Instrumentalagnisākṣikeṇa agnisākṣikābhyām agnisākṣikaiḥ
Dativeagnisākṣikāya agnisākṣikābhyām agnisākṣikebhyaḥ
Ablativeagnisākṣikāt agnisākṣikābhyām agnisākṣikebhyaḥ
Genitiveagnisākṣikasya agnisākṣikayoḥ agnisākṣikāṇām
Locativeagnisākṣike agnisākṣikayoḥ agnisākṣikeṣu

Compound agnisākṣika -

Adverb -agnisākṣikam -agnisākṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria