Declension table of ?agnisākṣika

Deva

MasculineSingularDualPlural
Nominativeagnisākṣikaḥ agnisākṣikau agnisākṣikāḥ
Vocativeagnisākṣika agnisākṣikau agnisākṣikāḥ
Accusativeagnisākṣikam agnisākṣikau agnisākṣikān
Instrumentalagnisākṣikeṇa agnisākṣikābhyām agnisākṣikaiḥ agnisākṣikebhiḥ
Dativeagnisākṣikāya agnisākṣikābhyām agnisākṣikebhyaḥ
Ablativeagnisākṣikāt agnisākṣikābhyām agnisākṣikebhyaḥ
Genitiveagnisākṣikasya agnisākṣikayoḥ agnisākṣikāṇām
Locativeagnisākṣike agnisākṣikayoḥ agnisākṣikeṣu

Compound agnisākṣika -

Adverb -agnisākṣikam -agnisākṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria